Monday, February 11, 2019

इन्‍द्र, मेरे लिये दूसरी पत्नी का प्रबन्ध करो !

#पद्मपुराण का विराट यज्ञ आयोजन अद्भुत है। खान पान की सज्जा वरुण करते बताये गये हैं : स्वयं च वरुणो रत्नं दक्षश्चान्नं स्वयं ददौ आगत्य वरुणो लोकात्पक्वं चान्नं स्वतोपचत् ... देवी सावित्री के आने में किञ्चित विलम्ब होने को स्त्रीसुलभ प्रकृति बताते हुये मनोरञ्जक वर्णन है - व्यग्रा सा कार्यकरणे स्त्रीस्वभावेन नागता ! ... सुसत्कृता च पत्नी सा सवित्री च वरांगना अध्वर्युणा समाहूता एहि देवि त्वरान्विता उत्थिताश्चाग्नयः सर्वे दीक्षाकाल उपागतः व्यग्रा सा कार्यकरणे स्त्रीस्वभावेन नागता इहवै न कृतं किंचिद्द्वारे वै मंडनं मया भित्त्यां वैचित्रकर्माणि स्वस्तिकं प्रांगणेन तु प्रक्षालनं च भांडानां न कृतं किमपि त्विह लक्ष्मीरद्यापि नायाता पत्नीनारायणस्य या अग्नेः पत्नी तथा स्वाहा धूम्रोर्णा तु यमस्य तु वारुणी वै तथा गौरी वायोर्वै सुप्रभा तथा ऋद्धिर्वैश्रवणी भार्या शम्भोर्गौरी जगत्प्रिया मेधा श्रद्धा विभूतिश्च अनसूया धृतिः क्षमा गंगा सरस्वती चैव नाद्या याताश्च कन्यकाः इंद्राणी चंद्रपत्नी तु रोहिणी शशिनः प्रियाः अरुंधती वसिष्ठस्य सप्तर्षीणां च याः स्त्रियः अनसूयात्रिपत्नी च तथान्याः प्रमदा इह वध्वो दुहितरश्चैव सख्यो भगिनिकास्तथा नाद्यागतास्तु ताः सर्वा अहं तावत्स्थिता चिरं नाहमेकाकिनी यास्ये यावन्नायांति ता स्त्रियः ब्रूहि गत्वा विरंचिं तु तिष्ठ तावन्मुहूर्तकम् सर्वाभिः सहिता चाहमागच्छामि त्वरान्विता सर्वैः परिवृतः शोभां देवैः सह महामते ... अध्वर्युओं ने पुकारा, ब्रह्मा जी मुण्डन करा कर आसन ग्रहण कर चुके हैं, आप भी चलें, दीक्षा का समय आ चुका है। सावित्री जी को शीघ्रता नहीं थी - द्वार की शोभा अभी मैंने की ही नहीं, भित्तियों पर विचित्र चित्रण भी नहीं किया, न प्राङ्गण में स्वस्तिक बनाया। भाण्ड (बर्तन) धोये ही नहीं गये अभी तो ! नारायण की पत्नी लक्ष्मी भी अभी तक नहीं आयी हैं, न अग्नि की पत्नी स्वाहा, न यम की पत्नी धूम्रोर्णा, न वरुण की गौरी आयी हैं, न वायु की सुप्रभा, कुबेर की ऋद्धि भी नहीं आई हैं अभी तक, न सारे जग की आराध्या एवं शम्भु की पत्नी गौरी ही आई हैं अभी तक ... ... सावित्री गिनाती गईं, अलानी नहीं आईं, फलानी नहीं आईं, बहुयें, सखियाँ, बहनें, बेटियाँ अभी तक आईं ही नहीं। मैं अकेली जाने कब से सबकी प्रतीक्षा में हूँ। मुझे वहाँ अकेली नहीं जाना। जा के कह दो ब्रह्मा जी से, कि किञ्चित प्रतीक्षा करें, सब आ जायें तो लिवा के आती हूँ झड़क के‍! (बड़ी शीघ्रता लगी है हुंह!) :) मुहूर्त निकला जा रहा था, उस में ब्रह्मा ने जब यह संदेश सुना तो पिनक गये ! ऐ इन्द्र ! मेरे लिये दूसरी पत्नी ले कर आओ - पत्नीं चान्यां मदर्थे वै शीघ्रं शक्र इहानय ! ____________________ घर में यज्ञ आयोजन हो तो प्रकारांतर से यह समझाया गया है कि पुरुष तो अपने बहेड़े करते रहेंगे, घरनियों को चौका पूर देना चाहिये, भित्तियों को सजा देना चाहिये, घर स्वच्छ कर देना चाहिये, ऐसा न हो कि यज्ञ हो रहा है तथा घर में जूठे वासन पड़े हैं। स्त्री सम्बंधियों, सखियों, पड़ोसनों आदि को जुटा लेना चाहिये। ... ... हाँ तो ब्रह्मा जी को दूसरी पत्नी मिलीं एक आभीरकन्या। नाम था - गायत्री। इंद्र जैसे पारखी को भी समस्त ब्रह्माण्ड में वैसी सुंदरी नहीं दिखी थी। परिचय पूछे तो बोली कि आभीरकन्या हूँ, दूध, दही, नवनीत, मट्ठा बेंचती हूँ। जो चाहिये, बताओ, मिलेगा। ... गोपकन्या त्वहं वीर विक्रीणामीह गोरसम् । नवनीतमिदं शुद्धं दधि चेदं विमंडकम् ॥ दध्ना चैवात्र तक्रेण रसेनापि परंतप । अर्थी येनासि तद्ब्रूहि प्रगृह्णीष्व यथेप्सितम् ॥ इंद्र ने बाँह पकड़ी तथा ब्रह्मा के समक्ष ला बिठाये। दोनों एक दूसरे को देख कामबाण से आहत हो गये। विष्णु जी के सुझाव पर ब्र्ह्मा जी ने गायत्री से गंधर्व विवाह कर लिया। ... गायत्री का रूप वर्णन नीचे दिया हुआ है : सरागो यदि वा स्यात्तु सफलस्त्वेष मे श्रमः नीलाभ्र कनकांभोज विद्रुमाभां ददर्श तां त्विषं संबिभ्रतीमंगैः केशगंडे क्षणाधरैः मन्मथाशोकवृक्षस्य प्रोद्भिन्नां कलिकामिव प्रदग्धहृच्छयेनैव नेत्रवह्निशिखोत्करैः धात्रा कथं हि सा सृष्टा प्रतिरूपमपश्यता कल्पिता चेत्स्वयं बुध्या नैपुण्यस्य गतिः परा उत्तुंगाग्राविमौ सृष्टौ यन्मे संपश्यतः सुखं पयोधरौ नातिचित्रं कस्य संजायते हृदि रागोपहतदेहोयमधरो यद्यपि स्फुटम् तथापि सेवमानस्य निर्वाणं संप्रयच्छति वहद्भिरपि कौटिल्यमलकैः सुखमर्प्यते दोषोपि गुणवद्भाति भूरिसौंदर्यमाश्रितः नेत्रयोर्भूषितावंता वाकर्णाभ्याशमागतौ कारणाद्भावचैतन्यं प्रवदंति हि तद्विदः कर्णयोर्भूषणे नेत्रे नेत्रयोः श्रवणाविमौ कुंडलांजनयोरत्र नावकाशोस्ति कश्चन न तद्युक्तं कटाक्षाणां यद्द्विधाकरणं हृदि तवसंबंधिनोयेऽत्र कथं ते दुःखभागिनः सर्वसुंदरतामेति विकारः प्राकृतैर्गुणैः वृद्धे क्षणशतानां तु दृष्टमेषा मया धनम् धात्रा कौशल्यसीमेयं रूपोत्पत्तौ सुदर्शिता करोत्येषा मनो नॄणां सस्नेहं कृतिविभ्रमैः एवं विमृशतस्तस्य तद्रूपापहृतत्विषः निरंतरोद्गतैश्छन्नमभवत्पुलकैर्वपुः तां वीक्ष्य नवहेमाभां पद्मपत्रायतेक्षणाम् देवानामथ यक्षाणां गंधर्वोरगरक्षसाम् नाना दृष्टा मया नार्यो नेदृशी रूपसंपदा ... गोपकन्यामसौ दृष्ट्वा गौरवर्णां महाद्युतिम् कमलामेव तां मेने पुंडरीकनिभेक्षणाम् तप्तकांचनसद्भित्ति सदृशा पीनवक्षसम् मत्तेभहस्तवृत्तोरुं रक्तोत्तुंग नखत्विषं तं दृष्ट्वाऽमन्यतात्मानं सापि मन्मनथचरम् तत्प्राप्तिहेतु क धिया गतचित्तेव लक्ष्यते प्रभुत्वमात्मनो दाने गोपकन्याप्यमन्यत यद्येष मां सुरूपत्वादिच्छत्यादातुमाग्रहात् नास्ति सीमंतिनी काचिन्मत्तो धन्यतरा भुवि अनेनाहं समानीता यच्चक्षुर्गोचरं गता अस्य त्यागे भवेन्मृत्युरत्यागे जीवितं सुखम् भवेयमपमानाच्च धिग्रूपा दुःखदायिनी दृश्यते चक्षुषानेन यापि योषित्प्रसादतः सापि धन्या न संदेहः किं पुनर्यां परिष्वजेत् जगद्रूपमशेषं हि पृथक्संचारमाश्रितम् लावण्यं तदिहैकस्थं दर्शितं विश्वयोनिना अस्योपमा स्मरः साध्वी मन्मथस्य त्विषोपमा ... कुचयोर्मणिशोभायै शुद्धाम्बुज समद्युतिः मुखमस्य प्रपश्यंत्या मनो मे ध्यानमागतम् अस्यांगस्पर्शसंयोगान्न चेत्त्वं बहु मन्यसे स्पृशन्नटसि तर्हि न त्वं शरीरं वितथं परम् अथवास्य न दोषोस्ति यदृच्छाचारको ह्यसि मुषितः स्मर नूनं त्वं संरक्ष स्वां प्रियां रतिम् त्वत्तोपि दृश्यते येन रूपेणायं स्मराधिकः ममानेन मनोरत्न सर्वस्वं च हृतं दृढम् शोभा या दृश्यते वक्त्रे सा कुतः शशलक्ष्मणि नोपमा सकलं कस्य निष्कलंकेन शस्यते समानभावतां याति पंकजं नास्य नेत्रयोः कोपमा जलशंखेन प्राप्ता श्रवणशंङ्खयोः विद्रुमोप्यधरस्यास्य लभते नोपमां ध्रुवम् आत्मस्थममृतं ह्येष संस्रवंश्चेष्टते ध्रुवम् यदि किंचिच्छुभं कर्म जन्मांतरशतैः कृतम् तत्प्रसादात्पुनर्भर्ता भवत्वेष ममेप्सितः

No comments:

Post a Comment